A 336-11 Rudrākṣamāhātmya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 336/11
Title: Rudrākṣamāhātmya
Dimensions: 23.4 x 7.8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects: Stotra
Date:
Acc No.: NAK 1/1639
Remarks:
Reel No. A 336-11 Inventory No. 57680
Title Rudrākṣamāhātmya
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Newari, Devanagari
Material paper
State complete
Size 23.4 x 7.8 cm
Folios 5
Lines per Folio 6–7
Foliation figures in verso side
Place of Deposit NAK
Accession No. 1/1639/6
Manuscript Features
Script 3 folios Newari+ 2folios Devanagari
Miss foliated twice, fol. 3,
Excerpts
Beginning
❖ oṃ namaḥ śivāyaḥ (!) ||
atha rudrākṣamāhātmyavidhiḥ ||
daśakoṭiguṇaṃ puṇyaṃ dhāraṇān (!) la(2)bhate naraḥ |
lakṣe koṭisahasrśṇi, lakṣe koṭiśatāni ca || (!)
jāpyasya labhate puṇyaṃ(3) nātra kāryyā vicāraṇāt (!) |
hastamūrddna pavitre vā (!), mastake vāpi dhārayet ||
mucyate sarvvapā(4)pebhyo, rudrākṣasya ca dhāraṇatāt |
rudrākṣaṃ kaṇṭhamāśritya, śvānopi mriyate yadi ||
sopi rudra(5)tvam āpnoti, kiṃ punar m-mānuṣādayaḥ |
apavitra (!) pavitro vā, rudrākṣaṃ yadi dhāraeyt |
sarvva(6)pāpavinirmukto rudralokaṃ sa gacchati || (fol. 1r1–6)
End
na grāho (!) nāpasargāś (!) ca na mātā na pitāmahau ||
hṛṣṭaṃti (!) pitaras tasya rudrākṣa (!) yadi dhārayet ||
rudrākṣā(3) na (!) kaṇṭhadeśe daśanaparimitāna (!) mastake viṃśatidvai
ṣaṭkarṇadvayāte karatalayugale dvādaśaiva || (!)
bāhori(4)ṃdokalābhi (!) pṛthag atiyugalaṃ caivam evaṃ śiṣāyāṃ(!)
kaṃṭhaṃ tv aṣṭādhikaṃ yaḥ kalayati satataṃ sa svayaṃ śrīmaheśa (!) || (fol. 5v2–4)
Colophon
iti śrīskandapurāṇe kālikākhaṇḍe rudrākṣamāhātmyaṃ samāptam śubham (fol. 5v5)
Microfilm Details
Reel No. A 336/11
Date of Filming 30-04-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 26-04-2004
Bibliography