A 336-11 Rudrākṣamāhātmya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 336/11
Title: Rudrākṣamāhātmya
Dimensions: 23.4 x 7.8 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit; Newari
Subjects: Stotra
Date:
Acc No.: NAK 1/1639
Remarks:


Reel No. A 336-11 Inventory No. 57680

Title Rudrākṣamāhātmya

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Newari, Devanagari

Material paper

State complete

Size 23.4 x 7.8 cm

Folios 5

Lines per Folio 6–7

Foliation figures in verso side

Place of Deposit NAK

Accession No. 1/1639/6

Manuscript Features

Script 3 folios Newari+ 2folios Devanagari

Miss foliated twice, fol. 3,

Excerpts

Beginning

❖ oṃ namaḥ śivāyaḥ (!) ||

atha rudrākṣamāhātmyavidhiḥ ||

daśakoṭiguṇaṃ puṇyaṃ dhāraṇān (!) la(2)bhate naraḥ |

lakṣe koṭisahasrśṇi, lakṣe koṭiśatāni ca || (!)

jāpyasya labhate puṇyaṃ(3) nātra kāryyā vicāraṇāt (!) |

hastamūrddna pavitre vā (!), mastake vāpi dhārayet ||

mucyate sarvvapā(4)pebhyo, rudrākṣasya ca dhāraṇatāt |

rudrākṣaṃ kaṇṭhamāśritya, śvānopi mriyate yadi ||

sopi rudra(5)tvam āpnoti, kiṃ punar m-mānuṣādayaḥ |

apavitra (!) pavitro vā, rudrākṣaṃ yadi dhāraeyt |

sarvva(6)pāpavinirmukto rudralokaṃ sa gacchati || (fol. 1r1–6)

End

na grāho (!) nāpasargāś (!) ca na mātā na pitāmahau ||

hṛṣṭaṃti (!) pitaras tasya rudrākṣa (!) yadi dhārayet ||

rudrākṣā(3) na (!) kaṇṭhadeśe daśanaparimitāna (!) mastake viṃśatidvai

ṣaṭkarṇadvayāte karatalayugale dvādaśaiva || (!)

bāhori(4)ṃdokalābhi (!) pṛthag atiyugalaṃ caivam evaṃ śiṣāyāṃ(!)

kaṃṭhaṃ tv aṣṭādhikaṃ yaḥ kalayati satataṃ sa svayaṃ śrīmaheśa (!) || (fol. 5v2–4)

Colophon

iti śrīskandapurāṇe kālikākhaṇḍe rudrākṣamāhātmyaṃ samāptam śubham (fol. 5v5)

Microfilm Details

Reel No. A 336/11

Date of Filming 30-04-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 26-04-2004

Bibliography